Wednesday, October 1, 2014

दशहरा -अवकाश- गृहकार्यम् (कक्षा नवमी )

नवमी
संस्कृतम्
(क) निम्नलिखित-शब्दरूपाणि धातुरूपाणि च गृहकार्यस्य टिप्पणिपुस्तिकायां सुन्दरैः अक्षरैः लिखित्वा आनयन्तु –
1. शब्दरूपाणि – राजन्, भवत् , आत्मन् ,एक, द्वि, त्रि, चतुर्, पञ्चन्
2. धातुरूपाणि- अस्, इष् , कृ , चिन्त् , भक्ष् –(केवलम् लोट्लकारे विधिलिङ्लकारे च)
(ख) रचनात्मकगतिविधिः –
भित्तिपत्रिका गतिविधिहेतुः किमपि आलेखम् आनयन्तु ।
कृपया 
अत्र उदाहरणानि द्रष्टुं शक्यन्ते ।







No comments:

Post a Comment